कृदन्तरूपाणि - सु + तृह् - तृहूँ हिंसार्थः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुतर्हणम्
अनीयर्
सुतर्हणीयः - सुतर्हणीया
ण्वुल्
सुतर्हकः - सुतर्हिका
तुमुँन्
सुतर्हितुम् / सुतर्ढुम्
तव्य
सुतर्हितव्यः / सुतर्ढव्यः - सुतर्हितव्या / सुतर्ढव्या
तृच्
सुतर्हिता / सुतर्ढा - सुतर्हित्री / सुतर्ढ्री
ल्यप्
सुतृह्य
क्तवतुँ
सुतृढवान् - सुतृढवती
क्त
सुतृढः - सुतृढा
शतृँ
सुतृहन् - सुतृहन्ती / सुतृहती
क्यप्
सुतृह्यः - सुतृह्या
घञ्
सुतर्हः
सुतृहः - सुतृहा
क्तिन्
सुतृढिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः