कृदन्तरूपाणि - दुस् + तृह् - तृहूँ हिंसार्थः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्तर्हणम्
अनीयर्
दुस्तर्हणीयः - दुस्तर्हणीया
ण्वुल्
दुस्तर्हकः - दुस्तर्हिका
तुमुँन्
दुस्तर्हितुम् / दुस्तर्ढुम्
तव्य
दुस्तर्हितव्यः / दुस्तर्ढव्यः - दुस्तर्हितव्या / दुस्तर्ढव्या
तृच्
दुस्तर्हिता / दुस्तर्ढा - दुस्तर्हित्री / दुस्तर्ढ्री
ल्यप्
दुस्तृह्य
क्तवतुँ
दुस्तृढवान् - दुस्तृढवती
क्त
दुस्तृढः - दुस्तृढा
शतृँ
दुस्तृहन् - दुस्तृहन्ती / दुस्तृहती
क्यप्
दुस्तृह्यः - दुस्तृह्या
घञ्
दुस्तर्हः
दुस्तृहः - दुस्तृहा
क्तिन्
दुस्तृढिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः