कृदन्तरूपाणि - अपि + तृह् - तृहूँ हिंसार्थः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपितर्हणम्
अनीयर्
अपितर्हणीयः - अपितर्हणीया
ण्वुल्
अपितर्हकः - अपितर्हिका
तुमुँन्
अपितर्हितुम् / अपितर्ढुम्
तव्य
अपितर्हितव्यः / अपितर्ढव्यः - अपितर्हितव्या / अपितर्ढव्या
तृच्
अपितर्हिता / अपितर्ढा - अपितर्हित्री / अपितर्ढ्री
ल्यप्
अपितृह्य
क्तवतुँ
अपितृढवान् - अपितृढवती
क्त
अपितृढः - अपितृढा
शतृँ
अपितृहन् - अपितृहन्ती / अपितृहती
क्यप्
अपितृह्यः - अपितृह्या
घञ्
अपितर्हः
अपितृहः - अपितृहा
क्तिन्
अपितृढिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः