कृदन्तरूपाणि - अप + तृह् - तृहूँ हिंसार्थः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपतर्हणम्
अनीयर्
अपतर्हणीयः - अपतर्हणीया
ण्वुल्
अपतर्हकः - अपतर्हिका
तुमुँन्
अपतर्हितुम् / अपतर्ढुम्
तव्य
अपतर्हितव्यः / अपतर्ढव्यः - अपतर्हितव्या / अपतर्ढव्या
तृच्
अपतर्हिता / अपतर्ढा - अपतर्हित्री / अपतर्ढ्री
ल्यप्
अपतृह्य
क्तवतुँ
अपतृढवान् - अपतृढवती
क्त
अपतृढः - अपतृढा
शतृँ
अपतृहन् - अपतृहन्ती / अपतृहती
क्यप्
अपतृह्यः - अपतृह्या
घञ्
अपतर्हः
अपतृहः - अपतृहा
क्तिन्
अपतृढिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः