कृदन्तरूपाणि - निर् + तृह् - तृहूँ हिंसार्थः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्तर्हणम्
अनीयर्
निस्तर्हणीयः - निस्तर्हणीया
ण्वुल्
निस्तर्हकः - निस्तर्हिका
तुमुँन्
निस्तर्हितुम् / निस्तर्ढुम्
तव्य
निस्तर्हितव्यः / निस्तर्ढव्यः - निस्तर्हितव्या / निस्तर्ढव्या
तृच्
निस्तर्हिता / निस्तर्ढा - निस्तर्हित्री / निस्तर्ढ्री
ल्यप्
निस्तृह्य
क्तवतुँ
निस्तृढवान् - निस्तृढवती
क्त
निस्तृढः - निस्तृढा
शतृँ
निस्तृहन् - निस्तृहन्ती / निस्तृहती
क्यप्
निस्तृह्यः - निस्तृह्या
घञ्
निस्तर्हः
निस्तृहः - निस्तृहा
क्तिन्
निस्तृढिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः