कृदन्तरूपाणि - सम् + तृह् - तृहूँ हिंसार्थः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्तर्हणम् / संतर्हणम्
अनीयर्
सन्तर्हणीयः / संतर्हणीयः - सन्तर्हणीया / संतर्हणीया
ण्वुल्
सन्तर्हकः / संतर्हकः - सन्तर्हिका / संतर्हिका
तुमुँन्
सन्तर्हितुम् / संतर्हितुम् / सन्तर्ढुम् / संतर्ढुम्
तव्य
सन्तर्हितव्यः / संतर्हितव्यः / सन्तर्ढव्यः / संतर्ढव्यः - सन्तर्हितव्या / संतर्हितव्या / सन्तर्ढव्या / संतर्ढव्या
तृच्
सन्तर्हिता / संतर्हिता / सन्तर्ढा / संतर्ढा - सन्तर्हित्री / संतर्हित्री / सन्तर्ढ्री / संतर्ढ्री
ल्यप्
सन्तृह्य / संतृह्य
क्तवतुँ
सन्तृढवान् / संतृढवान् - सन्तृढवती / संतृढवती
क्त
सन्तृढः / संतृढः - सन्तृढा / संतृढा
शतृँ
सन्तृहन् / संतृहन् - सन्तृहन्ती / सन्तृहती / संतृहन्ती / संतृहती
क्यप्
सन्तृह्यः / संतृह्यः - सन्तृह्या / संतृह्या
घञ्
सन्तर्हः / संतर्हः
सन्तृहः / संतृहः - सन्तृहा / संतृहा
क्तिन्
सन्तृढिः / संतृढिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः