कृदन्तरूपाणि - उप + तृह् - तृहूँ हिंसार्थः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपतर्हणम्
अनीयर्
उपतर्हणीयः - उपतर्हणीया
ण्वुल्
उपतर्हकः - उपतर्हिका
तुमुँन्
उपतर्हितुम् / उपतर्ढुम्
तव्य
उपतर्हितव्यः / उपतर्ढव्यः - उपतर्हितव्या / उपतर्ढव्या
तृच्
उपतर्हिता / उपतर्ढा - उपतर्हित्री / उपतर्ढ्री
ल्यप्
उपतृह्य
क्तवतुँ
उपतृढवान् - उपतृढवती
क्त
उपतृढः - उपतृढा
शतृँ
उपतृहन् - उपतृहन्ती / उपतृहती
क्यप्
उपतृह्यः - उपतृह्या
घञ्
उपतर्हः
उपतृहः - उपतृहा
क्तिन्
उपतृढिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः