कृदन्तरूपाणि - परि + तृह् - तृहूँ हिंसार्थः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परितर्हणम्
अनीयर्
परितर्हणीयः - परितर्हणीया
ण्वुल्
परितर्हकः - परितर्हिका
तुमुँन्
परितर्हितुम् / परितर्ढुम्
तव्य
परितर्हितव्यः / परितर्ढव्यः - परितर्हितव्या / परितर्ढव्या
तृच्
परितर्हिता / परितर्ढा - परितर्हित्री / परितर्ढ्री
ल्यप्
परितृह्य
क्तवतुँ
परितृढवान् - परितृढवती
क्त
परितृढः - परितृढा
शतृँ
परितृहन् - परितृहन्ती / परितृहती
क्यप्
परितृह्यः - परितृह्या
घञ्
परितर्हः
परितृहः - परितृहा
क्तिन्
परितृढिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः