कृदन्तरूपाणि - प्र + तृह् - तृहूँ हिंसार्थः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतर्हणम्
अनीयर्
प्रतर्हणीयः - प्रतर्हणीया
ण्वुल्
प्रतर्हकः - प्रतर्हिका
तुमुँन्
प्रतर्हितुम् / प्रतर्ढुम्
तव्य
प्रतर्हितव्यः / प्रतर्ढव्यः - प्रतर्हितव्या / प्रतर्ढव्या
तृच्
प्रतर्हिता / प्रतर्ढा - प्रतर्हित्री / प्रतर्ढ्री
ल्यप्
प्रतृह्य
क्तवतुँ
प्रतृढवान् - प्रतृढवती
क्त
प्रतृढः - प्रतृढा
शतृँ
प्रतृहन् - प्रतृहन्ती / प्रतृहती
क्यप्
प्रतृह्यः - प्रतृह्या
घञ्
प्रतर्हः
प्रतृहः - प्रतृहा
क्तिन्
प्रतृढिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः