कृदन्तरूपाणि - उत् + तृह् - तृहूँ हिंसार्थः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्तर्हणम्
अनीयर्
उत्तर्हणीयः - उत्तर्हणीया
ण्वुल्
उत्तर्हकः - उत्तर्हिका
तुमुँन्
उत्तर्हितुम् / उत्तर्ढुम्
तव्य
उत्तर्हितव्यः / उत्तर्ढव्यः - उत्तर्हितव्या / उत्तर्ढव्या
तृच्
उत्तर्हिता / उत्तर्ढा - उत्तर्हित्री / उत्तर्ढ्री
ल्यप्
उत्तृह्य
क्तवतुँ
उत्तृढवान् - उत्तृढवती
क्त
उत्तृढः - उत्तृढा
शतृँ
उत्तृहन् - उत्तृहन्ती / उत्तृहती
क्यप्
उत्तृह्यः - उत्तृह्या
घञ्
उत्तर्हः
उत्तृहः - उत्तृहा
क्तिन्
उत्तृढिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः