कृदन्तरूपाणि - परा + तृह् - तृहूँ हिंसार्थः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परातर्हणम्
अनीयर्
परातर्हणीयः - परातर्हणीया
ण्वुल्
परातर्हकः - परातर्हिका
तुमुँन्
परातर्हितुम् / परातर्ढुम्
तव्य
परातर्हितव्यः / परातर्ढव्यः - परातर्हितव्या / परातर्ढव्या
तृच्
परातर्हिता / परातर्ढा - परातर्हित्री / परातर्ढ्री
ल्यप्
परातृह्य
क्तवतुँ
परातृढवान् - परातृढवती
क्त
परातृढः - परातृढा
शतृँ
परातृहन् - परातृहन्ती / परातृहती
क्यप्
परातृह्यः - परातृह्या
घञ्
परातर्हः
परातृहः - परातृहा
क्तिन्
परातृढिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः