कृदन्तरूपाणि - अव + तृह् - तृहूँ हिंसार्थः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवतर्हणम्
अनीयर्
अवतर्हणीयः - अवतर्हणीया
ण्वुल्
अवतर्हकः - अवतर्हिका
तुमुँन्
अवतर्हितुम् / अवतर्ढुम्
तव्य
अवतर्हितव्यः / अवतर्ढव्यः - अवतर्हितव्या / अवतर्ढव्या
तृच्
अवतर्हिता / अवतर्ढा - अवतर्हित्री / अवतर्ढ्री
ल्यप्
अवतृह्य
क्तवतुँ
अवतृढवान् - अवतृढवती
क्त
अवतृढः - अवतृढा
शतृँ
अवतृहन् - अवतृहन्ती / अवतृहती
क्यप्
अवतृह्यः - अवतृह्या
घञ्
अवतर्हः
अवतृहः - अवतृहा
क्तिन्
अवतृढिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः