कृदन्तरूपाणि - अधि + तृह् - तृहूँ हिंसार्थः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधितर्हणम्
अनीयर्
अधितर्हणीयः - अधितर्हणीया
ण्वुल्
अधितर्हकः - अधितर्हिका
तुमुँन्
अधितर्हितुम् / अधितर्ढुम्
तव्य
अधितर्हितव्यः / अधितर्ढव्यः - अधितर्हितव्या / अधितर्ढव्या
तृच्
अधितर्हिता / अधितर्ढा - अधितर्हित्री / अधितर्ढ्री
ल्यप्
अधितृह्य
क्तवतुँ
अधितृढवान् - अधितृढवती
क्त
अधितृढः - अधितृढा
शतृँ
अधितृहन् - अधितृहन्ती / अधितृहती
क्यप्
अधितृह्यः - अधितृह्या
घञ्
अधितर्हः
अधितृहः - अधितृहा
क्तिन्
अधितृढिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः