कृदन्तरूपाणि - सु + क्षोट - क्षोट क्षेपे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुक्षोटनम्
अनीयर्
सुक्षोटनीयः - सुक्षोटनीया
ण्वुल्
सुक्षोटकः - सुक्षोटिका
तुमुँन्
सुक्षोटयितुम्
तव्य
सुक्षोटयितव्यः - सुक्षोटयितव्या
तृच्
सुक्षोटयिता - सुक्षोटयित्री
ल्यप्
सुक्षोट्य
क्तवतुँ
सुक्षोटितवान् - सुक्षोटितवती
क्त
सुक्षोटितः - सुक्षोटिता
शतृँ
सुक्षोटयन् - सुक्षोटयन्ती
शानच्
सुक्षोटयमानः - सुक्षोटयमाना
यत्
सुक्षोट्यः - सुक्षोट्या
अच्
सुक्षोटः - सुक्षोटा
युच्
सुक्षोटना


सनादि प्रत्ययाः

उपसर्गाः