कृदन्तरूपाणि - सम् + क्षोट - क्षोट क्षेपे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्क्षोटनम् / संक्षोटनम्
अनीयर्
सङ्क्षोटनीयः / संक्षोटनीयः - सङ्क्षोटनीया / संक्षोटनीया
ण्वुल्
सङ्क्षोटकः / संक्षोटकः - सङ्क्षोटिका / संक्षोटिका
तुमुँन्
सङ्क्षोटयितुम् / संक्षोटयितुम्
तव्य
सङ्क्षोटयितव्यः / संक्षोटयितव्यः - सङ्क्षोटयितव्या / संक्षोटयितव्या
तृच्
सङ्क्षोटयिता / संक्षोटयिता - सङ्क्षोटयित्री / संक्षोटयित्री
ल्यप्
सङ्क्षोट्य / संक्षोट्य
क्तवतुँ
सङ्क्षोटितवान् / संक्षोटितवान् - सङ्क्षोटितवती / संक्षोटितवती
क्त
सङ्क्षोटितः / संक्षोटितः - सङ्क्षोटिता / संक्षोटिता
शतृँ
सङ्क्षोटयन् / संक्षोटयन् - सङ्क्षोटयन्ती / संक्षोटयन्ती
शानच्
सङ्क्षोटयमानः / संक्षोटयमानः - सङ्क्षोटयमाना / संक्षोटयमाना
यत्
सङ्क्षोट्यः / संक्षोट्यः - सङ्क्षोट्या / संक्षोट्या
अच्
सङ्क्षोटः / संक्षोटः - सङ्क्षोटा - संक्षोटा
युच्
सङ्क्षोटना / संक्षोटना


सनादि प्रत्ययाः

उपसर्गाः