कृदन्तरूपाणि - प्र + क्षोट - क्षोट क्षेपे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रक्षोटनम्
अनीयर्
प्रक्षोटनीयः - प्रक्षोटनीया
ण्वुल्
प्रक्षोटकः - प्रक्षोटिका
तुमुँन्
प्रक्षोटयितुम्
तव्य
प्रक्षोटयितव्यः - प्रक्षोटयितव्या
तृच्
प्रक्षोटयिता - प्रक्षोटयित्री
ल्यप्
प्रक्षोट्य
क्तवतुँ
प्रक्षोटितवान् - प्रक्षोटितवती
क्त
प्रक्षोटितः - प्रक्षोटिता
शतृँ
प्रक्षोटयन् - प्रक्षोटयन्ती
शानच्
प्रक्षोटयमानः - प्रक्षोटयमाना
यत्
प्रक्षोट्यः - प्रक्षोट्या
अच्
प्रक्षोटः - प्रक्षोटा
युच्
प्रक्षोटना


सनादि प्रत्ययाः

उपसर्गाः