कृदन्तरूपाणि - अभि + क्षोट - क्षोट क्षेपे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिक्षोटनम्
अनीयर्
अभिक्षोटनीयः - अभिक्षोटनीया
ण्वुल्
अभिक्षोटकः - अभिक्षोटिका
तुमुँन्
अभिक्षोटयितुम्
तव्य
अभिक्षोटयितव्यः - अभिक्षोटयितव्या
तृच्
अभिक्षोटयिता - अभिक्षोटयित्री
ल्यप्
अभिक्षोट्य
क्तवतुँ
अभिक्षोटितवान् - अभिक्षोटितवती
क्त
अभिक्षोटितः - अभिक्षोटिता
शतृँ
अभिक्षोटयन् - अभिक्षोटयन्ती
शानच्
अभिक्षोटयमानः - अभिक्षोटयमाना
यत्
अभिक्षोट्यः - अभिक्षोट्या
अच्
अभिक्षोटः - अभिक्षोटा
युच्
अभिक्षोटना


सनादि प्रत्ययाः

उपसर्गाः