कृदन्तरूपाणि - दुस् + क्षोट - क्षोट क्षेपे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्क्षोटनम्
अनीयर्
दुष्क्षोटनीयः - दुष्क्षोटनीया
ण्वुल्
दुष्क्षोटकः - दुष्क्षोटिका
तुमुँन्
दुष्क्षोटयितुम्
तव्य
दुष्क्षोटयितव्यः - दुष्क्षोटयितव्या
तृच्
दुष्क्षोटयिता - दुष्क्षोटयित्री
ल्यप्
दुष्क्षोट्य
क्तवतुँ
दुष्क्षोटितवान् - दुष्क्षोटितवती
क्त
दुष्क्षोटितः - दुष्क्षोटिता
शतृँ
दुष्क्षोटयन् - दुष्क्षोटयन्ती
शानच्
दुष्क्षोटयमानः - दुष्क्षोटयमाना
यत्
दुष्क्षोट्यः - दुष्क्षोट्या
अच्
दुष्क्षोटः - दुष्क्षोटा
युच्
दुष्क्षोटना


सनादि प्रत्ययाः

उपसर्गाः