कृदन्तरूपाणि - परि + क्षोट - क्षोट क्षेपे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिक्षोटनम्
अनीयर्
परिक्षोटनीयः - परिक्षोटनीया
ण्वुल्
परिक्षोटकः - परिक्षोटिका
तुमुँन्
परिक्षोटयितुम्
तव्य
परिक्षोटयितव्यः - परिक्षोटयितव्या
तृच्
परिक्षोटयिता - परिक्षोटयित्री
ल्यप्
परिक्षोट्य
क्तवतुँ
परिक्षोटितवान् - परिक्षोटितवती
क्त
परिक्षोटितः - परिक्षोटिता
शतृँ
परिक्षोटयन् - परिक्षोटयन्ती
शानच्
परिक्षोटयमानः - परिक्षोटयमाना
यत्
परिक्षोट्यः - परिक्षोट्या
अच्
परिक्षोटः - परिक्षोटा
युच्
परिक्षोटना


सनादि प्रत्ययाः

उपसर्गाः