कृदन्तरूपाणि - अव + क्षोट - क्षोट क्षेपे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवक्षोटनम्
अनीयर्
अवक्षोटनीयः - अवक्षोटनीया
ण्वुल्
अवक्षोटकः - अवक्षोटिका
तुमुँन्
अवक्षोटयितुम्
तव्य
अवक्षोटयितव्यः - अवक्षोटयितव्या
तृच्
अवक्षोटयिता - अवक्षोटयित्री
ल्यप्
अवक्षोट्य
क्तवतुँ
अवक्षोटितवान् - अवक्षोटितवती
क्त
अवक्षोटितः - अवक्षोटिता
शतृँ
अवक्षोटयन् - अवक्षोटयन्ती
शानच्
अवक्षोटयमानः - अवक्षोटयमाना
यत्
अवक्षोट्यः - अवक्षोट्या
अच्
अवक्षोटः - अवक्षोटा
युच्
अवक्षोटना


सनादि प्रत्ययाः

उपसर्गाः