कृदन्तरूपाणि - वि + क्षोट - क्षोट क्षेपे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विक्षोटनम्
अनीयर्
विक्षोटनीयः - विक्षोटनीया
ण्वुल्
विक्षोटकः - विक्षोटिका
तुमुँन्
विक्षोटयितुम्
तव्य
विक्षोटयितव्यः - विक्षोटयितव्या
तृच्
विक्षोटयिता - विक्षोटयित्री
ल्यप्
विक्षोट्य
क्तवतुँ
विक्षोटितवान् - विक्षोटितवती
क्त
विक्षोटितः - विक्षोटिता
शतृँ
विक्षोटयन् - विक्षोटयन्ती
शानच्
विक्षोटयमानः - विक्षोटयमाना
यत्
विक्षोट्यः - विक्षोट्या
अच्
विक्षोटः - विक्षोटा
युच्
विक्षोटना


सनादि प्रत्ययाः

उपसर्गाः