कृदन्तरूपाणि - परा + क्षोट - क्षोट क्षेपे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराक्षोटनम्
अनीयर्
पराक्षोटनीयः - पराक्षोटनीया
ण्वुल्
पराक्षोटकः - पराक्षोटिका
तुमुँन्
पराक्षोटयितुम्
तव्य
पराक्षोटयितव्यः - पराक्षोटयितव्या
तृच्
पराक्षोटयिता - पराक्षोटयित्री
ल्यप्
पराक्षोट्य
क्तवतुँ
पराक्षोटितवान् - पराक्षोटितवती
क्त
पराक्षोटितः - पराक्षोटिता
शतृँ
पराक्षोटयन् - पराक्षोटयन्ती
शानच्
पराक्षोटयमानः - पराक्षोटयमाना
यत्
पराक्षोट्यः - पराक्षोट्या
अच्
पराक्षोटः - पराक्षोटा
युच्
पराक्षोटना


सनादि प्रत्ययाः

उपसर्गाः