कृदन्तरूपाणि - अपि + क्षोट - क्षोट क्षेपे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिक्षोटनम्
अनीयर्
अपिक्षोटनीयः - अपिक्षोटनीया
ण्वुल्
अपिक्षोटकः - अपिक्षोटिका
तुमुँन्
अपिक्षोटयितुम्
तव्य
अपिक्षोटयितव्यः - अपिक्षोटयितव्या
तृच्
अपिक्षोटयिता - अपिक्षोटयित्री
ल्यप्
अपिक्षोट्य
क्तवतुँ
अपिक्षोटितवान् - अपिक्षोटितवती
क्त
अपिक्षोटितः - अपिक्षोटिता
शतृँ
अपिक्षोटयन् - अपिक्षोटयन्ती
शानच्
अपिक्षोटयमानः - अपिक्षोटयमाना
यत्
अपिक्षोट्यः - अपिक्षोट्या
अच्
अपिक्षोटः - अपिक्षोटा
युच्
अपिक्षोटना


सनादि प्रत्ययाः

उपसर्गाः