कृदन्तरूपाणि - प्रति + क्षोट - क्षोट क्षेपे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिक्षोटनम्
अनीयर्
प्रतिक्षोटनीयः - प्रतिक्षोटनीया
ण्वुल्
प्रतिक्षोटकः - प्रतिक्षोटिका
तुमुँन्
प्रतिक्षोटयितुम्
तव्य
प्रतिक्षोटयितव्यः - प्रतिक्षोटयितव्या
तृच्
प्रतिक्षोटयिता - प्रतिक्षोटयित्री
ल्यप्
प्रतिक्षोट्य
क्तवतुँ
प्रतिक्षोटितवान् - प्रतिक्षोटितवती
क्त
प्रतिक्षोटितः - प्रतिक्षोटिता
शतृँ
प्रतिक्षोटयन् - प्रतिक्षोटयन्ती
शानच्
प्रतिक्षोटयमानः - प्रतिक्षोटयमाना
यत्
प्रतिक्षोट्यः - प्रतिक्षोट्या
अच्
प्रतिक्षोटः - प्रतिक्षोटा
युच्
प्रतिक्षोटना


सनादि प्रत्ययाः

उपसर्गाः