कृदन्तरूपाणि - नि + क्षोट - क्षोट क्षेपे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निक्षोटनम्
अनीयर्
निक्षोटनीयः - निक्षोटनीया
ण्वुल्
निक्षोटकः - निक्षोटिका
तुमुँन्
निक्षोटयितुम्
तव्य
निक्षोटयितव्यः - निक्षोटयितव्या
तृच्
निक्षोटयिता - निक्षोटयित्री
ल्यप्
निक्षोट्य
क्तवतुँ
निक्षोटितवान् - निक्षोटितवती
क्त
निक्षोटितः - निक्षोटिता
शतृँ
निक्षोटयन् - निक्षोटयन्ती
शानच्
निक्षोटयमानः - निक्षोटयमाना
यत्
निक्षोट्यः - निक्षोट्या
अच्
निक्षोटः - निक्षोटा
युच्
निक्षोटना


सनादि प्रत्ययाः

उपसर्गाः