कृदन्तरूपाणि - आङ् + क्षोट - क्षोट क्षेपे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आक्षोटनम्
अनीयर्
आक्षोटनीयः - आक्षोटनीया
ण्वुल्
आक्षोटकः - आक्षोटिका
तुमुँन्
आक्षोटयितुम्
तव्य
आक्षोटयितव्यः - आक्षोटयितव्या
तृच्
आक्षोटयिता - आक्षोटयित्री
ल्यप्
आक्षोट्य
क्तवतुँ
आक्षोटितवान् - आक्षोटितवती
क्त
आक्षोटितः - आक्षोटिता
शतृँ
आक्षोटयन् - आक्षोटयन्ती
शानच्
आक्षोटयमानः - आक्षोटयमाना
यत्
आक्षोट्यः - आक्षोट्या
अच्
आक्षोटः - आक्षोटा
युच्
आक्षोटना


सनादि प्रत्ययाः

उपसर्गाः