कृदन्तरूपाणि - सु + केत - केत श्रावणे निमन्त्रणे च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुकेतनम्
अनीयर्
सुकेतनीयः - सुकेतनीया
ण्वुल्
सुकेतकः - सुकेतिका
तुमुँन्
सुकेतयितुम्
तव्य
सुकेतयितव्यः - सुकेतयितव्या
तृच्
सुकेतयिता - सुकेतयित्री
ल्यप्
सुकेत्य
क्तवतुँ
सुकेतितवान् - सुकेतितवती
क्त
सुकेतितः - सुकेतिता
शतृँ
सुकेतयन् - सुकेतयन्ती
शानच्
सुकेतयमानः - सुकेतयमाना
यत्
सुकेत्यः - सुकेत्या
अच्
सुकेतः - सुकेता
युच्
सुकेतना


सनादि प्रत्ययाः

उपसर्गाः