कृदन्तरूपाणि - दुस् + केत - केत श्रावणे निमन्त्रणे च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्केतनम्
अनीयर्
दुष्केतनीयः - दुष्केतनीया
ण्वुल्
दुष्केतकः - दुष्केतिका
तुमुँन्
दुष्केतयितुम्
तव्य
दुष्केतयितव्यः - दुष्केतयितव्या
तृच्
दुष्केतयिता - दुष्केतयित्री
ल्यप्
दुष्केत्य
क्तवतुँ
दुष्केतितवान् - दुष्केतितवती
क्त
दुष्केतितः - दुष्केतिता
शतृँ
दुष्केतयन् - दुष्केतयन्ती
शानच्
दुष्केतयमानः - दुष्केतयमाना
यत्
दुष्केत्यः - दुष्केत्या
अच्
दुष्केतः - दुष्केता
युच्
दुष्केतना


सनादि प्रत्ययाः

उपसर्गाः