कृदन्तरूपाणि - परि + केत - केत श्रावणे निमन्त्रणे च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिकेतनम्
अनीयर्
परिकेतनीयः - परिकेतनीया
ण्वुल्
परिकेतकः - परिकेतिका
तुमुँन्
परिकेतयितुम्
तव्य
परिकेतयितव्यः - परिकेतयितव्या
तृच्
परिकेतयिता - परिकेतयित्री
ल्यप्
परिकेत्य
क्तवतुँ
परिकेतितवान् - परिकेतितवती
क्त
परिकेतितः - परिकेतिता
शतृँ
परिकेतयन् - परिकेतयन्ती
शानच्
परिकेतयमानः - परिकेतयमाना
यत्
परिकेत्यः - परिकेत्या
अच्
परिकेतः - परिकेता
युच्
परिकेतना


सनादि प्रत्ययाः

उपसर्गाः