कृदन्तरूपाणि - अभि + केत - केत श्रावणे निमन्त्रणे च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिकेतनम्
अनीयर्
अभिकेतनीयः - अभिकेतनीया
ण्वुल्
अभिकेतकः - अभिकेतिका
तुमुँन्
अभिकेतयितुम्
तव्य
अभिकेतयितव्यः - अभिकेतयितव्या
तृच्
अभिकेतयिता - अभिकेतयित्री
ल्यप्
अभिकेत्य
क्तवतुँ
अभिकेतितवान् - अभिकेतितवती
क्त
अभिकेतितः - अभिकेतिता
शतृँ
अभिकेतयन् - अभिकेतयन्ती
शानच्
अभिकेतयमानः - अभिकेतयमाना
यत्
अभिकेत्यः - अभिकेत्या
अच्
अभिकेतः - अभिकेता
युच्
अभिकेतना


सनादि प्रत्ययाः

उपसर्गाः