कृदन्तरूपाणि - प्र + केत - केत श्रावणे निमन्त्रणे च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रकेतनम्
अनीयर्
प्रकेतनीयः - प्रकेतनीया
ण्वुल्
प्रकेतकः - प्रकेतिका
तुमुँन्
प्रकेतयितुम्
तव्य
प्रकेतयितव्यः - प्रकेतयितव्या
तृच्
प्रकेतयिता - प्रकेतयित्री
ल्यप्
प्रकेत्य
क्तवतुँ
प्रकेतितवान् - प्रकेतितवती
क्त
प्रकेतितः - प्रकेतिता
शतृँ
प्रकेतयन् - प्रकेतयन्ती
शानच्
प्रकेतयमानः - प्रकेतयमाना
यत्
प्रकेत्यः - प्रकेत्या
अच्
प्रकेतः - प्रकेता
युच्
प्रकेतना


सनादि प्रत्ययाः

उपसर्गाः