कृदन्तरूपाणि - अप + केत - केत श्रावणे निमन्त्रणे च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपकेतनम्
अनीयर्
अपकेतनीयः - अपकेतनीया
ण्वुल्
अपकेतकः - अपकेतिका
तुमुँन्
अपकेतयितुम्
तव्य
अपकेतयितव्यः - अपकेतयितव्या
तृच्
अपकेतयिता - अपकेतयित्री
ल्यप्
अपकेत्य
क्तवतुँ
अपकेतितवान् - अपकेतितवती
क्त
अपकेतितः - अपकेतिता
शतृँ
अपकेतयन् - अपकेतयन्ती
शानच्
अपकेतयमानः - अपकेतयमाना
यत्
अपकेत्यः - अपकेत्या
अच्
अपकेतः - अपकेता
युच्
अपकेतना


सनादि प्रत्ययाः

उपसर्गाः