कृदन्तरूपाणि - वि + केत - केत श्रावणे निमन्त्रणे च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विकेतनम्
अनीयर्
विकेतनीयः - विकेतनीया
ण्वुल्
विकेतकः - विकेतिका
तुमुँन्
विकेतयितुम्
तव्य
विकेतयितव्यः - विकेतयितव्या
तृच्
विकेतयिता - विकेतयित्री
ल्यप्
विकेत्य
क्तवतुँ
विकेतितवान् - विकेतितवती
क्त
विकेतितः - विकेतिता
शतृँ
विकेतयन् - विकेतयन्ती
शानच्
विकेतयमानः - विकेतयमाना
यत्
विकेत्यः - विकेत्या
अच्
विकेतः - विकेता
युच्
विकेतना


सनादि प्रत्ययाः

उपसर्गाः