कृदन्तरूपाणि - अव + केत - केत श्रावणे निमन्त्रणे च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवकेतनम्
अनीयर्
अवकेतनीयः - अवकेतनीया
ण्वुल्
अवकेतकः - अवकेतिका
तुमुँन्
अवकेतयितुम्
तव्य
अवकेतयितव्यः - अवकेतयितव्या
तृच्
अवकेतयिता - अवकेतयित्री
ल्यप्
अवकेत्य
क्तवतुँ
अवकेतितवान् - अवकेतितवती
क्त
अवकेतितः - अवकेतिता
शतृँ
अवकेतयन् - अवकेतयन्ती
शानच्
अवकेतयमानः - अवकेतयमाना
यत्
अवकेत्यः - अवकेत्या
अच्
अवकेतः - अवकेता
युच्
अवकेतना


सनादि प्रत्ययाः

उपसर्गाः