कृदन्तरूपाणि - परा + केत - केत श्रावणे निमन्त्रणे च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराकेतनम्
अनीयर्
पराकेतनीयः - पराकेतनीया
ण्वुल्
पराकेतकः - पराकेतिका
तुमुँन्
पराकेतयितुम्
तव्य
पराकेतयितव्यः - पराकेतयितव्या
तृच्
पराकेतयिता - पराकेतयित्री
ल्यप्
पराकेत्य
क्तवतुँ
पराकेतितवान् - पराकेतितवती
क्त
पराकेतितः - पराकेतिता
शतृँ
पराकेतयन् - पराकेतयन्ती
शानच्
पराकेतयमानः - पराकेतयमाना
यत्
पराकेत्यः - पराकेत्या
अच्
पराकेतः - पराकेता
युच्
पराकेतना


सनादि प्रत्ययाः

उपसर्गाः