कृदन्तरूपाणि - निर् + केत - केत श्रावणे निमन्त्रणे च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्केतनम्
अनीयर्
निष्केतनीयः - निष्केतनीया
ण्वुल्
निष्केतकः - निष्केतिका
तुमुँन्
निष्केतयितुम्
तव्य
निष्केतयितव्यः - निष्केतयितव्या
तृच्
निष्केतयिता - निष्केतयित्री
ल्यप्
निष्केत्य
क्तवतुँ
निष्केतितवान् - निष्केतितवती
क्त
निष्केतितः - निष्केतिता
शतृँ
निष्केतयन् - निष्केतयन्ती
शानच्
निष्केतयमानः - निष्केतयमाना
यत्
निष्केत्यः - निष्केत्या
अच्
निष्केतः - निष्केता
युच्
निष्केतना


सनादि प्रत्ययाः

उपसर्गाः