कृदन्तरूपाणि - आङ् + केत - केत श्रावणे निमन्त्रणे च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आकेतनम्
अनीयर्
आकेतनीयः - आकेतनीया
ण्वुल्
आकेतकः - आकेतिका
तुमुँन्
आकेतयितुम्
तव्य
आकेतयितव्यः - आकेतयितव्या
तृच्
आकेतयिता - आकेतयित्री
ल्यप्
आकेत्य
क्तवतुँ
आकेतितवान् - आकेतितवती
क्त
आकेतितः - आकेतिता
शतृँ
आकेतयन् - आकेतयन्ती
शानच्
आकेतयमानः - आकेतयमाना
यत्
आकेत्यः - आकेत्या
अच्
आकेतः - आकेता
युच्
आकेतना


सनादि प्रत्ययाः

उपसर्गाः