कृदन्तरूपाणि - नि + केत - केत श्रावणे निमन्त्रणे च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निकेतनम्
अनीयर्
निकेतनीयः - निकेतनीया
ण्वुल्
निकेतकः - निकेतिका
तुमुँन्
निकेतयितुम्
तव्य
निकेतयितव्यः - निकेतयितव्या
तृच्
निकेतयिता - निकेतयित्री
ल्यप्
निकेत्य
क्तवतुँ
निकेतितवान् - निकेतितवती
क्त
निकेतितः - निकेतिता
शतृँ
निकेतयन् - निकेतयन्ती
शानच्
निकेतयमानः - निकेतयमाना
यत्
निकेत्यः - निकेत्या
अच्
निकेतः - निकेता
युच्
निकेतना


सनादि प्रत्ययाः

उपसर्गाः