कृदन्तरूपाणि - प्रति + केत - केत श्रावणे निमन्त्रणे च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिकेतनम्
अनीयर्
प्रतिकेतनीयः - प्रतिकेतनीया
ण्वुल्
प्रतिकेतकः - प्रतिकेतिका
तुमुँन्
प्रतिकेतयितुम्
तव्य
प्रतिकेतयितव्यः - प्रतिकेतयितव्या
तृच्
प्रतिकेतयिता - प्रतिकेतयित्री
ल्यप्
प्रतिकेत्य
क्तवतुँ
प्रतिकेतितवान् - प्रतिकेतितवती
क्त
प्रतिकेतितः - प्रतिकेतिता
शतृँ
प्रतिकेतयन् - प्रतिकेतयन्ती
शानच्
प्रतिकेतयमानः - प्रतिकेतयमाना
यत्
प्रतिकेत्यः - प्रतिकेत्या
अच्
प्रतिकेतः - प्रतिकेता
युच्
प्रतिकेतना


सनादि प्रत्ययाः

उपसर्गाः