कृदन्तरूपाणि - सम् + वञ्च् - वञ्चुँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवञ्चनम् / संवञ्चनम्
अनीयर्
सव्ँवञ्चनीयः / संवञ्चनीयः - सव्ँवञ्चनीया / संवञ्चनीया
ण्वुल्
सव्ँवञ्चकः / संवञ्चकः - सव्ँवञ्चिका / संवञ्चिका
तुमुँन्
सव्ँवञ्चितुम् / संवञ्चितुम्
तव्य
सव्ँवञ्चितव्यः / संवञ्चितव्यः - सव्ँवञ्चितव्या / संवञ्चितव्या
तृच्
सव्ँवञ्चिता / संवञ्चिता - सव्ँवञ्चित्री / संवञ्चित्री
ल्यप्
सव्ँवच्य / संवच्य
क्तवतुँ
सव्ँवक्तवान् / संवक्तवान् - सव्ँवक्तवती / संवक्तवती
क्त
सव्ँवक्तः / संवक्तः - सव्ँवक्ता / संवक्ता
शतृँ
सव्ँवञ्चन् / संवञ्चन् - सव्ँवञ्चन्ती / संवञ्चन्ती
ण्यत्
सव्ँवङ्क्यः / संवङ्क्यः - सव्ँवङ्क्या / संवङ्क्या
अच्
सव्ँवञ्चः / संवञ्चः - सव्ँवञ्चा - संवञ्चा
घञ्
सव्ँवङ्कः / संवङ्कः
क्तिन्
सव्ँवक्तिः / संवक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः