कृदन्तरूपाणि - आङ् + वञ्च् - वञ्चुँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आवञ्चनम्
अनीयर्
आवञ्चनीयः - आवञ्चनीया
ण्वुल्
आवञ्चकः - आवञ्चिका
तुमुँन्
आवञ्चितुम्
तव्य
आवञ्चितव्यः - आवञ्चितव्या
तृच्
आवञ्चिता - आवञ्चित्री
ल्यप्
आवच्य
क्तवतुँ
आवक्तवान् - आवक्तवती
क्त
आवक्तः - आवक्ता
शतृँ
आवञ्चन् - आवञ्चन्ती
ण्यत्
आवङ्क्यः - आवङ्क्या
अच्
आवञ्चः - आवञ्चा
घञ्
आवङ्कः
क्तिन्
आवक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः