कृदन्तरूपाणि - अति + वञ्च् - वञ्चुँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिवञ्चनम्
अनीयर्
अतिवञ्चनीयः - अतिवञ्चनीया
ण्वुल्
अतिवञ्चकः - अतिवञ्चिका
तुमुँन्
अतिवञ्चितुम्
तव्य
अतिवञ्चितव्यः - अतिवञ्चितव्या
तृच्
अतिवञ्चिता - अतिवञ्चित्री
ल्यप्
अतिवच्य
क्तवतुँ
अतिवक्तवान् - अतिवक्तवती
क्त
अतिवक्तः - अतिवक्ता
शतृँ
अतिवञ्चन् - अतिवञ्चन्ती
ण्यत्
अतिवङ्क्यः - अतिवङ्क्या
अच्
अतिवञ्चः - अतिवञ्चा
घञ्
अतिवङ्कः
क्तिन्
अतिवक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः