कृदन्तरूपाणि - अप + वञ्च् - वञ्चुँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपवञ्चनम्
अनीयर्
अपवञ्चनीयः - अपवञ्चनीया
ण्वुल्
अपवञ्चकः - अपवञ्चिका
तुमुँन्
अपवञ्चितुम्
तव्य
अपवञ्चितव्यः - अपवञ्चितव्या
तृच्
अपवञ्चिता - अपवञ्चित्री
ल्यप्
अपवच्य
क्तवतुँ
अपवक्तवान् - अपवक्तवती
क्त
अपवक्तः - अपवक्ता
शतृँ
अपवञ्चन् - अपवञ्चन्ती
ण्यत्
अपवङ्क्यः - अपवङ्क्या
अच्
अपवञ्चः - अपवञ्चा
घञ्
अपवङ्कः
क्तिन्
अपवक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः