कृदन्तरूपाणि - वि + वञ्च् - वञ्चुँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवञ्चनम्
अनीयर्
विवञ्चनीयः - विवञ्चनीया
ण्वुल्
विवञ्चकः - विवञ्चिका
तुमुँन्
विवञ्चितुम्
तव्य
विवञ्चितव्यः - विवञ्चितव्या
तृच्
विवञ्चिता - विवञ्चित्री
ल्यप्
विवच्य
क्तवतुँ
विवक्तवान् - विवक्तवती
क्त
विवक्तः - विवक्ता
शतृँ
विवञ्चन् - विवञ्चन्ती
ण्यत्
विवङ्क्यः - विवङ्क्या
अच्
विवञ्चः - विवञ्चा
घञ्
विवङ्कः
क्तिन्
विवक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः