कृदन्तरूपाणि - परि + वञ्च् - वञ्चुँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिवञ्चनम्
अनीयर्
परिवञ्चनीयः - परिवञ्चनीया
ण्वुल्
परिवञ्चकः - परिवञ्चिका
तुमुँन्
परिवञ्चितुम्
तव्य
परिवञ्चितव्यः - परिवञ्चितव्या
तृच्
परिवञ्चिता - परिवञ्चित्री
ल्यप्
परिवच्य
क्तवतुँ
परिवक्तवान् - परिवक्तवती
क्त
परिवक्तः - परिवक्ता
शतृँ
परिवञ्चन् - परिवञ्चन्ती
ण्यत्
परिवङ्क्यः - परिवङ्क्या
अच्
परिवञ्चः - परिवञ्चा
घञ्
परिवङ्कः
क्तिन्
परिवक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः