कृदन्तरूपाणि - प्र + वञ्च् - वञ्चुँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रवञ्चनम्
अनीयर्
प्रवञ्चनीयः - प्रवञ्चनीया
ण्वुल्
प्रवञ्चकः - प्रवञ्चिका
तुमुँन्
प्रवञ्चितुम्
तव्य
प्रवञ्चितव्यः - प्रवञ्चितव्या
तृच्
प्रवञ्चिता - प्रवञ्चित्री
ल्यप्
प्रवच्य
क्तवतुँ
प्रवक्तवान् - प्रवक्तवती
क्त
प्रवक्तः - प्रवक्ता
शतृँ
प्रवञ्चन् - प्रवञ्चन्ती
ण्यत्
प्रवङ्क्यः - प्रवङ्क्या
अच्
प्रवञ्चः - प्रवञ्चा
घञ्
प्रवङ्कः
क्तिन्
प्रवक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः