कृदन्तरूपाणि - दुर् + वञ्च् - वञ्चुँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वञ्चनम्
अनीयर्
दुर्वञ्चनीयः - दुर्वञ्चनीया
ण्वुल्
दुर्वञ्चकः - दुर्वञ्चिका
तुमुँन्
दुर्वञ्चितुम्
तव्य
दुर्वञ्चितव्यः - दुर्वञ्चितव्या
तृच्
दुर्वञ्चिता - दुर्वञ्चित्री
ल्यप्
दुर्वच्य
क्तवतुँ
दुर्वक्तवान् - दुर्वक्तवती
क्त
दुर्वक्तः - दुर्वक्ता
शतृँ
दुर्वञ्चन् - दुर्वञ्चन्ती
ण्यत्
दुर्वङ्क्यः - दुर्वङ्क्या
अच्
दुर्वञ्चः - दुर्वञ्चा
घञ्
दुर्वङ्कः
क्तिन्
दुर्वक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः