कृदन्तरूपाणि - अभि + वञ्च् - वञ्चुँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवञ्चनम्
अनीयर्
अभिवञ्चनीयः - अभिवञ्चनीया
ण्वुल्
अभिवञ्चकः - अभिवञ्चिका
तुमुँन्
अभिवञ्चितुम्
तव्य
अभिवञ्चितव्यः - अभिवञ्चितव्या
तृच्
अभिवञ्चिता - अभिवञ्चित्री
ल्यप्
अभिवच्य
क्तवतुँ
अभिवक्तवान् - अभिवक्तवती
क्त
अभिवक्तः - अभिवक्ता
शतृँ
अभिवञ्चन् - अभिवञ्चन्ती
ण्यत्
अभिवङ्क्यः - अभिवङ्क्या
अच्
अभिवञ्चः - अभिवञ्चा
घञ्
अभिवङ्कः
क्तिन्
अभिवक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः