कृदन्तरूपाणि - निस् + वञ्च् - वञ्चुँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वञ्चनम्
अनीयर्
निर्वञ्चनीयः - निर्वञ्चनीया
ण्वुल्
निर्वञ्चकः - निर्वञ्चिका
तुमुँन्
निर्वञ्चितुम्
तव्य
निर्वञ्चितव्यः - निर्वञ्चितव्या
तृच्
निर्वञ्चिता - निर्वञ्चित्री
ल्यप्
निर्वच्य
क्तवतुँ
निर्वक्तवान् - निर्वक्तवती
क्त
निर्वक्तः - निर्वक्ता
शतृँ
निर्वञ्चन् - निर्वञ्चन्ती
ण्यत्
निर्वङ्क्यः - निर्वङ्क्या
अच्
निर्वञ्चः - निर्वञ्चा
घञ्
निर्वङ्कः
क्तिन्
निर्वक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः