कृदन्तरूपाणि - परा + वञ्च् - वञ्चुँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावञ्चनम्
अनीयर्
परावञ्चनीयः - परावञ्चनीया
ण्वुल्
परावञ्चकः - परावञ्चिका
तुमुँन्
परावञ्चितुम्
तव्य
परावञ्चितव्यः - परावञ्चितव्या
तृच्
परावञ्चिता - परावञ्चित्री
ल्यप्
परावच्य
क्तवतुँ
परावक्तवान् - परावक्तवती
क्त
परावक्तः - परावक्ता
शतृँ
परावञ्चन् - परावञ्चन्ती
ण्यत्
परावङ्क्यः - परावङ्क्या
अच्
परावञ्चः - परावञ्चा
घञ्
परावङ्कः
क्तिन्
परावक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः